A 412-11 Tājikayogasudhānidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 412/11
Title: Tājikayogasudhānidhi
Dimensions: 23.9 x 10.2 cm x 42 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6684
Remarks:
Reel No. A 412-11 Inventory No. 74985
Title Tājakayogasudhānidhi
Author Yādavasūri
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 23.7 x 9.5 cm
Folios 42
Lines per Folio 8
Foliation figures in the upper left-hand and lower right-hand margin on the verso under the marginal title: tājika. and word rāmaḥ
Place of Deposit NAK
Accession No. 5/6684
Manuscript Features
Excerpts
Beginning
|| || śrīciṃtāmaṇivināyako jayati || ||
kamalakairavabaṃdhudharātmabhū
budhabudhārcitapādasaroruhān |
bhṛguja bhā(2)nuja bhānuripūnibha-
mukham akhaṃḍitavikramamaṃḍitaṃ || 1 ||
giraṃ kīrahastāṃ vipaṃcī vinodāṃ
vinodāttamūrtti vaco mūrttibhā(3)jaṃ ||
vibhāvyāṃ munināṃ manobhīṣtadā⟨ṃ⟩tāṃ
kavināṃ sukāvyasya guṃphānukūlāṃ || 2 ||
lakṣmīśaṃ raghupa guruṃ dvijeṃdravaṃdyaṃ
yaṃ chakti(4)s tṛṇalavam āśumerutulyaṃ ||
meruṃ taṃ hyaṇum api saṃdadhāti nūnaṃ
viprendrān kṛtin avalokya tāś ca yeṣāṃ || 3 || (fol. 1v1–4)
End
nṛpatimitaṃ kaloyaṃ graṃtha u(5)ktosyavṛttānyagajaladṛśarākhyaiḥ 547 slokakāś cāpi
jātāḥ punaradhikṛtatoyākāranāgai 844 raktasaṃkhyā
samaja(6)ni kila saṃkhyānuṣṭubhāṃ ślokarāśeḥ || 28 ||
śrībhāvipādajalajātakṛpāttavidya
śrīyādavena racite sya guruprasādāt |
(7) tārttīyayogasu sudhanidhināmadheye
jātā phalādi (naphalā) kila ṣoḍaśīyaṃ || 29 || (fol. 42r4–7)
Colophon
|| iti śrīyādavasūriviracite tā(8)jikayogasudhānidhau dinaphalākhyā ṣoḍaśīkalā saṃpūrṇā | gajaguṇāśugaśīta(gu)śākake
(sa hi silā (!) ga tithāvahite)– (fol. 42r7–8)
Microfilm Details
Reel No. A 412/11
Date of Filming 27-07-1971
Exposures 43
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 05-12-2005
Bibliography