A 412-11 Tājikayogasudhānidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 412/11
Title: Tājikayogasudhānidhi
Dimensions: 23.9 x 10.2 cm x 42 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6684
Remarks:


Reel No. A 412-11 Inventory No. 74985

Title Tājakayogasudhānidhi

Author Yādavasūri

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 23.7 x 9.5 cm

Folios 42

Lines per Folio 8

Foliation figures in the upper left-hand and lower right-hand margin on the verso under the marginal title: tājika. and word rāmaḥ

Place of Deposit NAK

Accession No. 5/6684

Manuscript Features

Excerpts

Beginning

|| || śrīciṃtāmaṇivināyako jayati || ||

kamalakairavabaṃdhudharātmabhū

budhabudhārcitapādasaroruhān |

bhṛguja bhā(2)nuja bhānuripūnibha-

mukham akhaṃḍitavikramamaṃḍitaṃ || 1 ||

giraṃ kīrahastāṃ vipaṃcī vinodāṃ

vinodāttamūrtti vaco mūrttibhā(3)jaṃ ||

vibhāvyāṃ munināṃ manobhīṣtadā⟨ṃ⟩tāṃ

kavināṃ sukāvyasya guṃphānukūlāṃ || 2 ||

lakṣmīśaṃ raghupa guruṃ dvijeṃdravaṃdyaṃ

yaṃ chakti(4)s tṛṇalavam āśumerutulyaṃ ||

meruṃ taṃ hyaṇum api saṃdadhāti nūnaṃ

viprendrān kṛtin avalokya tāś ca yeṣāṃ || 3 || (fol. 1v1–4)

End

nṛpatimitaṃ kaloyaṃ graṃtha u(5)ktosyavṛttānyagajaladṛśarākhyaiḥ 547 slokakāś cāpi

jātāḥ punaradhikṛtatoyākāranāgai 844 raktasaṃkhyā

samaja(6)ni kila saṃkhyānuṣṭubhāṃ ślokarāśeḥ || 28 ||

śrībhāvipādajalajātakṛpāttavidya

śrīyādavena racite sya guruprasādāt |

(7) tārttīyayogasu sudhanidhināmadheye

jātā phalādi (naphalā) kila ṣoḍaśīyaṃ || 29 || (fol. 42r4–7)

Colophon

|| iti śrīyādavasūriviracite tā(8)jikayogasudhānidhau dinaphalākhyā ṣoḍaśīkalā saṃpūrṇā | gajaguṇāśugaśīta(gu)śākake

(sa hi silā (!) ga tithāvahite)– (fol. 42r7–8)

Microfilm Details

Reel No. A 412/11

Date of Filming 27-07-1971

Exposures 43

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 05-12-2005

Bibliography